bhairav kavach Things To Know Before You Buy

Wiki Article



दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।



ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४॥

उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा

पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

website पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।



वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः

ई.डी, सी.बी.आई, सी.आई.डी जैसे यदि बुरे केस हो तो, अवश्य ही अपराजिता स्तोत्र और भैरव कवच का पाठ करें।



शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

Report this wiki page